B 368-3 Darśapaurṇāmāsaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/3
Title: Darśapaurṇāmāsaprayoga
Dimensions: 18.5 x 10.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4600
Remarks:
Reel No. B 368-3 Inventory No. 16256
Title Darśapaurṇamāsaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.5 x 10.3 cm
Folios 12
Lines per Folio 8
Foliation figures on the verso, in the upper-left hand margin under the abbreviation darśa.pū. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4600
Manuscript Features
Missing folios 10–11,
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
athāto darśapūrṇamāsau(!) vyākhyāsyāmaḥ prātar agnihotra(!) hutvā darbheṣvāsino darbhād(!)dhārayamāṇaḥ pavitrapāṇiḥ patnyā⟨ṃ⟩ saha prāṇānāyāmya darśena yakṣye pūrṇamāsena yakṣye iti saṅkalpa(!) |
vidyur asi vidya me pāmāna mṛtāt satyam upaimi | yakṣyamāṇopa upaspṛśya | śati(!) | asyāṃ paurṇamāse(!) ⟪dyā⟫ dyām adhvaryuṃ tvām ahaṃ vṛṇe | adhvaryuṃ vṛṇoti | (fol. 1v1–5)
End
brahmasadanā[t] tṛṇaṃ nirasyā(!) apa-upasppṛśya | idaṃ ahaṃ avavisoḥ sadane sīdāmi | prasūto devena savitrā bṛhaspateḥ sadane sīdāmi | tad agnaye prabravīmi tad vāyave tat sūryāya tat pṛthīvyai | upaviśya japati | yajamānaḥ ⟨s⟩ tūṣṇīṃ nirasanopaveśane karoti upaviṣṭe brahmaṇi | adhvaryuḥ | vānaspatyosi devebhyaḥ śuṃdhasva | praṇītāpraṇayanaṃ ca (fol. 12v6–10)
=== Colophon ===x
Microfilm Details
Reel No. B 368/3
Date of Filming 21-11-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-07-2009
Bibliography