B 368-3 Darśapaurṇāmāsaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/3
Title: Darśapaurṇāmāsaprayoga
Dimensions: 18.5 x 10.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4600
Remarks:


Reel No. B 368-3 Inventory No. 16256

Title Darśapaurṇamāsaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.5 x 10.3 cm

Folios 12

Lines per Folio 8

Foliation figures on the verso, in the upper-left hand margin under the abbreviation darśa.pū. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4600

Manuscript Features

Missing folios 10–11,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

athāto darśapūrṇamāsau(!) vyākhyāsyāmaḥ prātar agnihotra(!) hutvā darbheṣvāsino darbhād(!)dhārayamāṇaḥ pavitrapāṇiḥ patnyā⟨ṃ⟩ saha prāṇānāyāmya darśena yakṣye pūrṇamāsena yakṣye iti saṅkalpa(!) |

vidyur asi vidya me pāmāna mṛtāt satyam upaimi | yakṣyamāṇopa upaspṛśya | śati(!) | asyāṃ paurṇamāse(!) ⟪dyā⟫ dyām adhvaryuṃ tvām ahaṃ vṛṇe | adhvaryuṃ vṛṇoti | (fol. 1v1–5)

End

brahmasadanā[t] tṛṇaṃ nirasyā(!) apa-upasppṛśya | idaṃ ahaṃ avavisoḥ sadane sīdāmi | prasūto devena savitrā bṛhaspateḥ sadane sīdāmi | tad agnaye prabravīmi tad vāyave tat sūryāya tat pṛthīvyai | upaviśya japati | yajamānaḥ ⟨s⟩ tūṣṇīṃ nirasanopaveśane karoti upaviṣṭe brahmaṇi | adhvaryuḥ | vānaspatyosi devebhyaḥ śuṃdhasva | praṇītāpraṇayanaṃ ca (fol. 12v6–10)

=== Colophon ===x

Microfilm Details

Reel No. B 368/3

Date of Filming 21-11-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-07-2009

Bibliography